________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
www.kobatirth.org
भावार्थस्तु प्रागेवोक्तः ॥ १४२७ ॥
साम्प्रतमुपनयमाह -
सूत्रम्
उद्देशकः
६९७ (B)
इय चंदणेत्यादि । इत्येवममुना प्रकारेण चन्दनरत्ननिभा गोशीर्षचन्दनतुल्या त्रिरत्नखोडी तृतीय ज्ञानादिरत्नत्रयरूपा खोडिः प्रमादरूपेण तीक्ष्णेन परशुना भित्त्वा द्विविधा या प्रतिसेवा - मूलगुणप्रतिसेवा उत्तरगुणप्रतिसेवा चेत्यर्थः सैव शिखीवैश्वानरस्तेन त्वया दग्धा । एवं वारितः सन् यदि निवर्तते ततः प्रायश्चित्तं दत्त्वा तस्य वर्त्तापकाः स्थविरा दातव्याः । अथ न निवर्त्तते तर्हि तस्य गणोऽपहरणीयः ॥ १४२८ ॥ न केवलमेतेऽनर्हाः, किं त्वन्येऽपि । तथा चाह
एएहि अणरिहेहिं, अन्ने वि य सूइया अणरिहा उ ।
के पुणते ? इमो, ते दीणादीया मुणेयव्वा ॥ १४२९ ॥
܀܀܀
Acharya Shri Kailassagarsuri Gyanmandir
एतैः अनन्तरोदितैरनर्हेरन्येऽपि खलु सूचिता अनर्हाः । के पुनस्ते ? सूरिराह – इमे ते वक्ष्यमाणा दीनादयो ज्ञातव्याः || १४२९ ॥
१०तू पु. प्रे. ॥
For Private and Personal Use Only
गाथा १४२५-१४२९ गणधारणे
अयोग्याः
६९७ (B)