________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
..
उद्देशकः ६९८ (A)
तानेवाऽऽहदीणा जुंगिय चउरो, जातीकम्मे२ य सिप्प३सारीरे४। पाणा डोंबा किणिया, सोवागा चेव जातीए ॥ १४३० ॥ दीनाः अनर्हाः । कस्मात् ? इति चेत्, उच्यते- तेषां नन्दनाभावाद्। उक्तं चदीणं दीणाभासं, दीणगति दीणजंपियं पुरिसं। कं पेच्छसि नंदंतं, दीणं दीणाए दिट्ठीए ? ॥ [ ]
गाथा तथा जुङ्गिकाः हीनाश्चत्वारोऽनर्हाः, तद्यथा-जातौ कर्मणि शिल्पे शरीरे च। तत्र |
१४३०-१४३४ जातौ जुङ्गिकाश्चत्वारः, तद्यथा- पाणा डोम्बा: किणिकाः श्वपचाश्च। तत्र पाणा नाम || जुङ्गिका ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां, गृहाणामभावात्। डोम्बाः येषां गृहाणि
आचार्यत्वे
अयोग्याः सन्ति गीतं च गायन्ति। किणिकाः ये वादित्राणि परिणह्यन्ति, वध्यानां च नगरमध्येन नीयमानानां पुरतो वादयन्ति च, श्वपचा: चण्डाला ये शुनः पचन्ति, तन्त्रीश्च विक्रीणन्तीति। ६९८ (A) एते जातौ जुङ्गिताः। उपलक्षणमेतत्, तेन ये कोलिकाः, ये च हरिकेशजातयो मेयाः, ये च
For Private and Personal Use Only