________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरुडादयस्तेऽपि जातौ जङ्गिका द्रष्टव्याः॥ १४३०॥
श्री
व्यवहार
सूत्रम् तृतीय
उद्देशकः
६९८ (B)
सम्प्रति कर्मणि शिल्पे च तानभिधित्सुराहपोसग संवर नड लंख, वाह मच्छंध रयग वग्गुरिया। पडगारा य परीसह, सिप्पे सरीरे य वुच्छामि ॥ १४३१ ॥
पोषकाः ये स्त्री-कुक्कुट-मयूरान् पोषयन्ति। शंवरा: तोनिकाशोधकाः । नटाः प्रतीताः, ये नाटकानि नर्तयन्ति। लङ्काः ये वंशादेरुपरि नृत्तं दर्शयन्ति। व्याधा: लुब्धका। मत्स्यबन्धाः कैवर्ताः । रजकाः वस्त्रप्रक्षालकाः। वागुरिका: मृगजालिकाजीविनः। एते कर्मणि जुङ्गिकाः। पटकाराः कुविन्दादयः, चर्मकारा इत्यपरे, परीषहाः नापिताः। एते शिल्पे जुङ्गिकाः। सम्प्रति शरीरे तान् वक्ष्यामि ॥ १४३१ ॥
गाथा १४३०-१४३४
जुङ्गिका आचार्यत्वे अयोग्याः
प्रतिज्ञातं निर्वाहयति
६९८ (B)
१ संवराः - वा. पु. मु. ॥२ स्नानिका शो० मो.। "संवरा ण्हाणिगा, सेसं कण्ठ्यम्" चूर्णी ॥ ३ कुञ्चिकादयः - वा.पु.॥
For Private and Personal Use Only