________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् तृतीय उद्देशकः
६९६ (B)
तमेवाऽऽहदिट्ठो व समोसरणे, अहवा थेरा तहिं तु वच्चंति। परिसा य घट्ठ-मट्ठा, चंदण खोडी-खरंटणा य ॥ १४२६ ॥
यत्र समवसरणे ज्ञायते 'आचार्योऽत्र प्रवेक्ष्यति' तत्र गच्छेऽनुलोमवचसा प्रवेशनीयः। प्रवेश्य तत्र गत्वाऽऽचार्यस्य कथयन्ति त्वं सीदन् तिष्ठसि, न चैतद्युक्तम्, तस्माद्भव्यगत्या वर्तस्व। अथवा कुलानि हिण्डमानाः स्थविरास्तत्र गच्छे व्रजन्ति। तत्र च दृष्टान्तैः पर्षद् असाधुपरिवाररूपा घृष्टा- पादघर्षणाद्, मृष्टा शरीरस्य केशादीनां च समारचनात्। ततस्तां तथारूपां पर्षदमवलोक्य चन्दनखोडिदृष्टान्तेन खरण्टना कर्तव्या। सा चैवं
आयरिया दिटुंतमेगं सुणंतु- एगो इंगालदाहओ इंगालकट्ठाईणं आणणट्ठाए नदीकूलं गतो। तत्थ पासइ तडेण बुज्झमाणं गोसीसचंदणखोडिं सो तं घेत्तूण पारं ठितो। तमंतरा वणिओ पासइ, जाणइ- एसा गोसीसचंदणखोडी। ततो तेण सो भणितो किं एएण कटेण तं करिस्संसि ? इंगालदाहगो भणइ-दहिऊण इंगाले घेच्छामि। वणिओ चिंतेति- जइ
गाथा १४२५-१४२९ गणधारणे अयोग्याः
६९६ (B)
For Private and Personal Use Only