________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५४५ (B)
केदारसत्के एकस्मिन् द्वारे सति तेन द्वारस्थगनतो निरुद्धेन पोयालेण साण्डवृषभेण यदपि तेषु केदारेषु न चीर्णं तदपि शरादिभिः परिताप्यमानेन इतस्ततः परिभ्रमता चमढियं ति विनाशितं पेल्लियं च इति पातितं च शीघ्रम् ॥१०२८॥ एष दृष्टान्तः । अयमर्थोपनयः
गाथा
तणुयम्मि वि अवराहे, कयम्मि अणुवायचोइएणेवं। सेसचरणं पि मलियं, अपसत्थ पसत्थ बिइयं तु ॥ १०२९ ॥
एवं वृषभदृष्टान्तगतेन प्रकारेण स्तोकेऽप्यपराधे कृते अनुपायेन उपायाभावेन ||१०२५-१०२९ यश्चोदितस्तेनानुपायचोदितेनाधिकृतप्रतिसेवनातः शेषं यच्चारित्रमवतिष्ठते तदपि लिङ्गत्या
प्रायश्चित्तगादिना मलिनं क्रियते। इदमप्रशस्तमुदाहरणम्। द्वितीयं तूदाहरणं प्रशस्तम्। तच्चेदम्- | ___ अन्नो केयारसामी वसभं केयारेसुं सालिं चरंतं पासिऊण दुवारस्स एगपासे ठिच्चा सदं |*
५४५ (B) * करेति। ततो सो वसभो भीतो तेण दुवारेण निप्फडइ निप्फडंतो य लेट्ठमादीहिं आहतो।
कारणे मृगदृष्टान्तः
For Private and Personal Use Only