________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५४५ (A)
चोदितः यथा- हे निधर्मन्! कीदृशं त्वया कृतम्? इत्यादि, स च तथापरुषभाषणेन रोष ग्राहितः सन् तां प्रतिचोदनामसहमानो लिङ्गस्य वा रजोहरण-मुखवस्त्रिकारूपस्य आरोपणस्य वा प्रायश्चित्तस्य त्यागं कुर्यात्। यदि वा घातं चोदकस्य कुर्यात् । घातग्रहणमुपलक्षणम्, पिट्टनं वा लकुटादिभिर्जीविताव्यपरोपणं वा कुर्यात्, कलहं वा राटिरूपं विदध्यात्, कोपावेशवशतः सर्वस्याप्यकृत्यस्य सम्भवात् ।।१०२७॥
सम्प्रति वृषभदृष्टान्त उच्यते
केदारेसु साली वाविता। ते य केयारा वतीए परिक्खित्ता कया। तेसिं एक बारं कयं। | अन्नया तेण बारेण वसभी पविट्ठो, केयारेसु साली चरइ। केयारसामी आगतो तं वसभं पविटुं पासिऊणं तं बारं ढक्कियं। ततो सरमादीहि तं वसभं परितावेति। ताहे तेणं परिताविएणं इमं कयं
जं पि न चिण्णंतं तेण, चमढियं पेल्लियं च सहराए।
केयारेक्कदुवारे, पोयालेणं निरुद्धणं ॥ १०२८ ॥ १. -तदनेन- जेभाटी. ॥
गाथा १०२५-१०२९ प्रायश्चित्त
कारणे मृगदृष्टान्तः
५४५ (A)
For Private and Personal Use Only