________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५४६ (A)
www.kobatirth.org
एवं तस्स खेत्तमलणादिया पुव्वुत्ता दोसा न जाया । एवं आयरिएण वि सो उवाए चोएयव्वो, जहा न रुसति । ततो पुव्वुत्तो एगो वि दोसो न संभवति । । १०२९ ॥ व्याख्यातं प्रथमं सूत्रम्। अधुना द्वितीयं व्याचिख्यासुः प्रथमतः सूत्रेण सह सम्बन्धमाह
तेणेव सेविएणं, असंथरंतो वि संथरो जातो ।
बितितो पुण 'सेवंतो, अकप्पियं नेव संथरंति ॥ १०३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
अनन्तरसूत्राभिहितोऽसंस्तरन्नपि तेनैव प्रागुक्तेनाकल्पिकेन सेवितेन प्रतिसेवितेन संस्तरः विवक्षिताऽनुष्ठानवहनसमर्थो जातः । द्वितीयः पुनरधिकृतसूत्रोक्तो अकल्पिकमपि प्रतिसेवमानः नैव संस्तरति नैवाधिकृतानुष्ठानवहनसमर्थ उपजायते । ततोऽसंस्तरतो विधिख्यापनार्थमधिकृतसूत्रारम्भः ॥१०३० ॥
एमेव बीयसुत्ते, नाणत्तं नवरं असंथरंतम्मि ।
करणं अणुपरिहारे, चोयग गोणीए दिट्टंतो ॥ १०३१ ॥
१. सेवित्ता- भाष्यप्रतिषु चूर्णौ च । तथा च चूर्णि:- 'अकप्पियं पडिसेवित्ता वि
For Private and Personal Use Only
गाथा १०३०-१०३३
अनुपारिहारि
कसामाचारी
५४६ (A)