________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६२९ (B)
܀܀
www.kobatirth.org
भुञ्जानस्य छेदः । तथा असाम्भोगिकसंयत्या सह भोजने तथा स्त्रीस्पर्शसम्बन्धे च मूलं प्रायश्चित्तम् ।। १२५४ ॥ साम्प्रतमत्रैव व्याख्यानान्तरमाह
अहवावि पुव्वसंय- पुरिसेहिं सद्धिं चउलहू होंति । पुरसंथुयइत्थीए, पुरिसेयर दोसु वी गुरुया ॥ १२५५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथवेति प्रकारान्तरोपदर्शने, पूर्वसंस्तुतपुरुषैः सह पूर्वसंस्तुतस्त्रिया वा समं भुञ्जानस्य चत्वारो लघुका लघुमासा भवन्ति । एतेन 'लहुगा य दोसु' इति व्याख्यातम् । तथा पुरुषेतराभ्यां पुरुषस्त्रीभ्यां द्वाभ्यामपि सह भुञ्जानस्य गुरुकाश्चत्वारो गुरुमासाः, अनेन 'दोसु य गुरुगा' इति व्याख्यातम् ।। १२५५ ॥
पच्छासंथुयइत्थीए, छल्लहु मेहुणीए छग्गुरुगा ।
समणुण्णेयरसंजति, छेदो मूलं जहाकमसो ॥ १२५६ ॥
पश्चात्संस्तुतया स्त्रिया सह भुञ्जानस्य षड्लघवः, मैथुनिक्या मैथुनाजीवया,
For Private and Personal Use Only
गाथा
१२५०-१२५६ अवधावने
शोधि:
६२९ (B)