________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३० (A)
पण्याङ्गनया इत्यर्थः, सह भुञ्जानस्य षड्गुरवः, समनोज्ञया साम्भोगिक्या संयत्या सह भुञ्जानस्य छेदः, अमनोज्ञया संयत्या सह मूलम् ॥१२५६ ॥ पुनः प्रकारान्तरमाह
अहव पुरसंथुएतर, पुरिसित्थीअसोय-सोयवादीसु। समणुण्णेयरसंजइ, अड्डोकंतीए मूलं तु ॥ १२५७ ॥ अस्या व्याख्या कल्पाध्ययनचूर्णितः कर्तव्या ॥१२५७॥ सम्प्रति यदुक्तं प्राक् "जं चऽण्णं सेवते दुविहं" ति तद्व्याख्यानार्थमाहथीविग्गह किलिबं वा, मेहुण-कम्मं च चेयणमयं। मूलोत्तर कोडिदुगं, परित्तणंतं च एमादी ॥ १२५८ ॥
स्त्रीविग्रहो नाम स्त्रीशरीरं, क्लीबो नपुसंकम्, एतद् द्विकं यत्सेवते, अथवा मेहुणत्ति | मैथुनं, कम्मति हस्तकर्म, अथवा सचित्तमचित्तं वा यत् प्रतिसेवते। यदि वा | मूलगुणविषयम् उत्तरगुणविषयं, यदि वा उद्गमकोटिं विशुद्धिकोटिम् , अथवा परित्तमित्ति
माथा १२५७-१२६१ रौहिणिक चौरः
६३० (A)
For Private and Personal Use Only