________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६२९ (A)
अनालदंसणित्थिसु, दिट्ठाऽऽभट्ठपुरिसे य छल्लहुया। दिट्ठित्थि पुम अदिट्ठो, मेहुण भोतीए छग्गुरुगा ॥ १२५३ ॥
या अनालबद्धा दर्शनमात्रश्राविका, यश्च पूर्वं दृष्टः सन् तदानीमाभाषितपुरुषः, तेन च समं भुञ्जानस्य षड् लघुकाः। तथा दिट्ठिस्थित्ति पदैकदेशे पदसमुदायोपचारात् पूर्वं या दृष्टा तदानीमाभाषिता तया दृष्टाभाषितया स्त्रिया१, तथा अदृष्टाभाषितेन पुरुषेण २। तथा : मेहुणत्ति मैथुनिक्या मैथुनाजीवया, वेश्यया इत्यर्थः ३। तथा भोजिकया भार्यया ४। एतैश्चतुर्भिः सह भुञ्जानस्य षण्मासगुरवः ॥१२५३॥
सम्प्रति "छेद" इति व्याख्यानार्थमाहअदिट्ठाभट्ठासुं थीसुं, संभोइ संजई छेदो। अमणुनसंजतीए, मूलं थीफाससंबंधे ॥ १२५४ ॥
पूर्वमदृष्टाभिस्तदानीमाभाषिताभिः स्त्रीभिः सह तथा साम्भोगिकसंयत्याऽपि च समं १. अदृष्टेन पुरुषेणाऽऽभाषितेन २ तथा - वा. मो. पु. मु. ॥
गाथा १२५०-१२५६ अवधावने शोधिः
६२९ (A)
For Private and Personal Use Only