________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः
६८८ (A)
सम्प्रति वक्ष्यमाणग्रन्थसम्बन्धनार्थमाहजो सो उ पुव्वभणितो, अपभू सो उ अविसेसिओ तहियं। सो चेव विसेसिज्जइ, इहइं सुत्ते य अत्थे य ॥ १३९९ ॥
"जोऽसो 'चोयग? अप्पभु' [गा.१३७६] इत्यादिना ग्रन्थेन अप्रभुः पूर्वं भणितः स | : तत्राऽविशेषित एवोक्तः । इह अस्मिन् प्रस्तावे पुनः स एव अप्रभुः सूत्रेऽर्थे च विशिष्यते, | सूत्रतोऽर्थतश्च तस्याप्रभुत्वं चिन्त्यते इति भावः ॥ १३९९ ॥
तदेवाहअबहुस्सुए अगीयत्थे, दिटुंता सप्पसीस-वेजसुए। अत्थविहूण धरते, मासा चत्तारि भारिया ॥ १४०० ॥
अत्राऽबहुश्रुता-ऽगीतार्थपदाभ्यां भङ्गचतुष्टयम्। तद्यथा-अबहुश्रुतोऽगीतार्थ इति प्रथमो | भङ्ग १, अबहुश्रुतो गीतार्थः २,बहुश्रुतोऽगीतार्थ: ३,बहुश्रुतो गीतार्थः ४। तत्र यस्य निशीथादिकं | सूत्रतोऽर्थतो वा न गतं स प्रथमभङ्गः १। यस्य पुनर्निशीथादिगतौ सूत्राऽौँ विस्मृतौ स
गाथा १३९९-१४०३
अयोग्यस्य गणधारणे प्रायश्चित्तम्
६८८ (A)
For Private and Personal Use Only