________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देश :
www.kobatirth.org
पडिणीय अकिंचकरा, होति अवत्तव्व अट्ठजाए य ।
तज्जायदिक्खिणं, होइ विवड्डी वि य गणस्स ॥ ९५४२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यनीकाः अकिञ्चित्करा भवन्ति । अर्थजाते च समुत्पन्ने कश्चिदपि वक्तव्यो न भवति । किन्तु सर्वोप्यप्रार्थित एव यथौचित्यं करोति, तथा तेन तज्जातेन राजादिजातेन ७३७ (A) तद्दिवस एवाचार्यादिपदस्थापितेन गणस्य गच्छस्य विवृद्धिर्भवति । शेषं सुप्रतीतत्वान्न
व्याख्यातम् ॥। १५४२ ॥
सूत्रम् — निरुद्धवासपरियाए समणे निग्गंथे कप्पइ आयरियउवज्झायत्ताए उद्दिसित्तए समुच्छेयकप्पंसि । तस्स णं आयारपकप्पस्स देसे अवट्ठिए, से य अहिज्जिस्सामित्ति अहिज्जेज्जा, एवं से कप्पड़ आयरिय-उवज्झायत्ताए उद्दिसित्तए से य अहिजिस्सामित्ति नो अहिज्जेज्जा, एवं से नो कप्पइ आयरियउवज्झायत्ताए उद्दित्तिएतद्दिवसं ॥ १० ॥
१. अहिज्जिए देसे नो अहिज्जिए - इति प्रतिलिपिपाठः ॥
For Private and Personal Use Only
सूत्र १० गाथा
१५३९-१५४३ असमाप्तश्रुतस्य आचार्यत्वम्
७३७ (A)