________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः ७३६ (B)
सुतरां धर्म: समाचरणीयः विभवादिपरिभ्रष्टत्वादिति। आर्यिका अपि चिन्तयन्ति- यदि तावदीदृशाः खल्वस्माकं बान्धवाः सम्पन्नाः, कथममन्दपुण्या एतेषां मुखमपि निरीक्षन्ते? [इति] न सीदन्ति। खल्वेतादृशधीरपुरुषपरिगृहीता आर्यिकाः, केवलमपरिभूताः सदा वर्तन्ते ॥१५३९॥
किं च भयं गोरव्वं, लोया बहुमाणं च कुव्वंति। गेलण्णोसहमाई, सुलभं उवकरणभत्तादी ॥ १५४० ॥ किंच तत्र तेषु राजकुमारादिष्वाचार्यादिपदेषु स्थापितेषु लोका भयं गौरवं बहुमानं च कुर्वते । ग्लानत्वे च भवत्यौषधादिकं सुलभम्, उपकरणं भक्तादि च ॥१५४० ॥
संजतिमादीगहणे, ववहारे होइ दुप्पधंसो उ। तग्गोरव्वा वादे हवंति अपराजिया एव ॥ १५४१ ॥
संयत्यादीनामादिशद्वात् तथाविधक्षुल्लकादिपरिग्रहः, ग्रहणे अपहारे भवत्यसौ राजकुमारादिदुष्प्रधृष्यः तथा तद्गौरवात् वादे भवन्ति साधवोऽपराजिता एव ॥१५४१॥ १. ववहारो- पु. प्रे. ॥
सूत्र १०
गाथा १५३९-१५४३ असमाप्तश्रुतस्य आचार्यत्वम्
७३६ (B)
For Private and Personal Use Only