________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
तृतीय
उद्देशकः | ७१६ (A)
गाथाचतुष्टयमपि गतार्थम्। नवरम्- उवउत्तो एसणाए इत्यादि, उपयुक्त एषणायाम्, किं विषयायाम् ? इत्याह -शय्या-निषद्योपध्याहारे, शय्या-उपाश्रयः, निषद्यापीठफलकादिरूपा, स्थानादिरूपनिषद्याव्याख्यानं तु प्रागेवकृतम्। उपधि:- पात्रनिर्योगादिः, आहार:-अशनादिरूपः, एषां समाहारो द्वन्द्वः, तस्मिन् , तद्विषयायामित्यर्थः। झाणे अपसत्थेत्यादि, ध्यानं द्विधा-अप्रशस्तं प्रशस्तं च। अप्रशस्तमार्तं रौद्रं च, प्रशस्तं धर्मं शुक्लं | च। तत्र प्रशस्ते ध्याने धर्म-शुक्लरूपे। चशब्द: भिन्नक्रमः । प्रशस्तं च योगमालीनः सुविसुद्धो तिविहकरणेणं ति, उपलक्षणमेतत् भावेनापि सुविशुद्धः। शेषं सुगमम् ॥१४७३-७६ ॥
उक्तः संयमकुशलः २। प्रवचनकुशलमाहसुत्तऽत्थहेउ-कारणवागरणसमिद्धचित्तसुयधारी।
४१४७७-१४८२ पोराणदुद्धरधरो, सुयरयणनिहाणमिव पुण्णो ॥ १४७७ ॥
प्रवचनकुशल
प्रज्ञप्तिकुशलौ धारिय-गुणिय-समीहिय- निजवणा विउलवायणसमिद्धो।
७१६ (A) पवयणकुसलगुणनिही, पवयणअहियनिग्गहसमत्थो ॥ १४७८ ॥
गाथा
For Private and Personal Use Only