________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७१५ (B)
܀܀܀܀܀܀
܀܀܀܀܀܀܀
www.kobatirth.org
मनोवाक्कायलक्षणेन सुविशुद्धो मनसाप्यसंयमानभिलाषात्, भावेन च परिणामेन सुविशुद्धो इहलोकाद्याशंसाविप्रमुक्तत्वात् त्रिकरणभावविशुद्धः ॥ १४७२॥
अस्यैव गाथाद्वयस्य व्याख्यानार्थमाह
गिves पडिलेहेउं, पमज्जियं तह य निसिरए यावि । उवउत्तो एसणाए, सेज्ज - निसेज्जोवहाऽऽहारे ॥। १४७३ ॥ एएसुं सव्वेसुं जो उन पम्हुस्सए उ सो सतिमं ।
जुंजइ पसत्थमेव उ, मण - भासा - कायजोगं तु ॥ १४७४ ॥ सोइंदियाइयाणं, निग्गहणं चेव तह कसायाणं । पाणातिवाइयाणं, संवरणं आसवाणं च ॥ १४७५ ॥
झाणे अपसत्थ पसत्थ, पसत्थझाणे य जोगमल्लीणो । संजमकुसलो एसो, सुविसुद्धो तिविहकरणेणं ॥ १४७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
****
गाथा
१४६९-१४७६ संयमकुशल
स्वरूपम्
७१५ (B)