________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः
५७५ (A)
रुटेणं रन्ना खरगो पाएण ताडितो, ततो संकेइयपरिसेहिं उप्पाडितो, अन्नत्थ संगोविओ य। ततो कम्हि पओयणे समावडिए रण्णा पुच्छिओ- कत्थ अमच्चो चिट्ठति?। संकेतियपुरिसेहिं कहियं-देव 'तुम्हं अविणयकारि 'त्ति सो मारितो। राया विसूरिउं पयत्तोदुट्ठकयं मए। तयाणिं न किं पि चेइयं ति, ततो सभावत्थओ जातो ताहे संकेइयपुरिसेहिं विण्णवितो-देव! गवेसामि, जइ व कयाई चंडालेहिं रक्खितो होज्जा। ततो गवेसिऊण आणीतो । राया संतहो। अमच्चेण सब्भावो कहितो। तद्रेण विउला भोगा दिण्णा॥
साम्प्रतमक्षरार्थो विव्रियते-सातवाहनेन राज्ञा मथुराग्रहणाय दण्डस्य दलस्याऽऽज्ञप्तिः कृता। ते च दण्डाः सहसा कां मथुरां गृह्णीमः इत्यपृष्ट्वा निर्गताः। तस्य च राज्ञ आज्ञा | तीक्ष्णा। ततो भूयः प्रष्टुं न शक्नुवन्ति। ततस्ते दण्डा द्विधा गताः। द्विधा विभज्य एके ||११०७
११०७-१११२ दक्षिणमथुरायामपरे उत्तरमथुरायां गता इत्यर्थः। द्वे अपि च मथुरे पातयित्वा ते || दीप्तचित्ते समागताः ॥ ११०९ ॥
दृष्टान्तम् सुयजम्म महुरपाडण, निहिलंभ निवेयणा जुगव दित्तो।
५७५ (A) सयणिज्ज-खंभ-कुड्डे, कुट्टेइ इमाइं पलवंतो ॥१११०॥[बृ.क.भा. ६२४५] |
गाथा
सातवाहन
For Private and Personal Use Only