________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः
५७४ (B)IA
महुरा दंडाणत्ती, निग्गय सहसा अपुच्छियं कयरं। तस्स य तिक्खा आणा, दुहा गया दो वि पाडेउं ॥ ११०९ ॥
[बृ.क.भा.६२४४] गोयावरीए नदीए तडे पइटाणं नयरं। तत्थ सालि(त)वाहणो राया। तस्स खरगओ अमच्चो। अन्नया सो सालवाहणो राया दंडनायगं आणवेइ । महरं घेत्तूण सिग्घमागच्छह । सो य सहसा अपुच्छिऊणं दंडेहिं सह निग्गतो। ततो चिंता जाया-का महुरा घेतव्वा? दक्खिणमहुरा? उत्तरमहुरा वा? तस्स आणा तिक्खा, पुणो पुच्छिउँ न तीरति। ततो दंडा दुहा काऊण दोसु वि पेसिया। गहियातो दोवि महुराओ। ततो वद्धावगो पेसिओ। तेणागंतूण राया वद्धावितो-देव! दोवि महुरातो गहियातो। अन्नो आगतो-देव! पट्टदेवीए | पुत्तो जातो। अन्नो आगतो देव! अमुगत्थपदेसे विपुलो निही पायडो जाओ। ततो उवरुवरि कल्लाणवरनिवेयणेण हरिसवसविसप्पमाणहयहियतो परव्वसो जातो। तओ हरिसं धरिउमचायंतो सयणिजं कुट्टइ, खंभे आहणइ, कुड्डे विद्दवइ, बहूणि य असमंजसाणि पलवति। ततो खरगेणामच्चेणं तमवाएण पडिबोहिउकामेण खंभा कुड़ा बहू विद्दविया । रण्णा पुच्छियं केण विद्दवियं? सो भणेइ-तुब्भेहिं। ततो मम सम्महमलीयमेवं भणतित्ति
गाथा ११०७-१११२ दीप्तचित्ते सातवाहन दृष्टान्तम्
५७४ (B)
For Private and Personal Use Only