________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः ७६९ (A)
४
सचित्तनिमित्तो अचित्तनिमित्तो मिश्रनिमित्तो वा यो व्यवहारः कुले क्षिप्तः 'यथेदं सचित्तादिकं विवादास्पदीभूतं कुलेन छेत्तव्यमिति तत्कुलप्राप्तम्, एवं गणप्राप्तं सङ्घप्राप्तं च भावनीयम्। तत्र यत्सचित्तादिकं विवादास्पदीभूतं व्यवहारेण छेद्यतया कुलप्राप्तं वा गणप्राप्त वा संघप्राप्तं वा तत्कारणागाढं आगाढागाढकारणम्। तथा कथमहमेनं व्यवहारमाहाराद्युपग्रहे वर्तमानं हितेप्सितं छिन्द्याम् इति बुद्ध्या परेषां छिद्राणि निरीक्षमाणो मायी तेनैव मायित्वेनैव च सोऽशुचिः ॥ १६२३॥
तमेवाशुचिं द्रव्यभावभेदतः प्ररूपयतिदव्वे भावे असुती, भावे आहारवंदणादीहिं।
गाथा कप्पं कुणति अकप्पं , विविहेहि य रागदोसेहिं ॥ १६२४ ॥
|१६२०-१६२६
आचार्याअशुचिर्द्विधा द्रव्यतो भावतश्च। तत्र योऽशुचिना लिप्तगात्रो यो वा पुरीषमुत्सृज्य पतौ || दिपादऽयोग्याः न निर्लेपयति स द्रव्यतोऽशुचिः,भावे भावतः पुनरशुचिराहारवन्दनादिभिर्विविधैर्वा रागद्वेषैः ७६९ (A) कल्प्यमप्यकल्प्यं करोति। किमुक्तं भवति?-आहारोपधि-शय्यादिनिमित्तं वन्दन-नीचैर्वत्त्यादिना
.
For Private and Personal Use Only