________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७६९ (B)
वा तोषितः, यदि वा 'एष मम स्वगच्छसम्बन्धी स्वकुलसम्बन्धी स्वगणसम्बन्धी' इति रागतः अथवा 'न मामेष वन्दते विरूपं वा भाषितवान्' इत्यादि द्वेषतो यः श्रुतोपदेशेनाऽऽभाव्यमनाभाव्यं करोति अनाभाव्यमप्याभाव्यं सोऽव्यवहारी भावतोऽशुचिः ॥१६२४॥
एतदेव सुव्यक्तमाहदव्वे भावे असुती, दव्वम्मि विट्ठमादिलित्तो उ। पाणतिवातादीहि उ भावम्मि उ होइ असुती उ ॥ १६२५ ॥
अशुचिर्द्विधा-द्रव्ये भावे च। तत्र द्रव्ये विष्टादिना लिप्तः, आदिशब्दान्मूत्रश्लेष्मादिपरिग्रहः । भावे प्राणातिपातादिभिर्भवत्यशुचिः ॥ १६२५ ॥
गाथा
१६२०-१६२६ तप्पत्तीयं तेसिं , आयरियादी न देंति जाजीवं।
आचार्याके पुण ते? भिक्खु इमे, अबहुस्सुयमादिणो हुंति ॥ १६२६ ॥ | दिपादऽयोग्याः
तत्प्रत्ययं मायावित्वादिप्रत्ययं तेषां भिक्षुप्रभृतीनां यावज्जीवम् आचार्यादीनि || ७६९ (B) भावप्रधानोऽयं निर्देशः, आचार्यत्वादीनि न ददति। के पुनस्ते? तत आह-भिक्षवः,
For Private and Personal Use Only