________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७६८ (B)
***
www.kobatirth.org
बहुग्रहणं बहुत्वविशिष्टसूत्रोपादानं तत्कारणमिदं हे चोदक! शृणु । । १६२१ ॥
तदेवाह
लोगम्मि सयमवज्झं, होइ अदंडं सहस्स मा एवं ।
होहिति उत्तरियम्मि, वि सुत्ता उ कया बहुकए वि ॥ १६२२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
लो बहुभिरकृत्ये सेवितेऽयं न्यायः- “शतमवध्यं, सहस्रमदण्ड्यं, " तत एवमौत्तरिकेsपि लोकोत्तरकेऽपि व्यवहारे प्रसङ्गो मा भूद् इति तत्प्रतिषेधार्थं चत्वारि सूत्राणि बहुकेऽपि बहुवचने कृतानि ॥ १६२२ ॥
साम्प्रतमागाढागाढकारणादीनि पदानि व्याचिख्यासुराह -
कुल- गण - संघपत्तं, सचित्तादी उ कारणागाढं ।
छिद्दाणि निरिक्खंतो, मायी तेणेव असुती उ ॥ १६२३ ॥
१. ० गाढानागाढ० पु. प्रे. ॥
For Private and Personal Use Only
गाथा
१६२०-१६२६ आचार्यादिपादऽयोग्याः
७६८ (B)