________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः
दर्शनं क्षायोपशमिकादिभेदभिन्नं सम्यक्त्वम्, ज्ञानं मतिज्ञानादि, चारित्रं सामायिकादि, तपःअनशनादि, विनयः ज्ञानविनयादिः, एषः भावे भावतः परिच्छदः । अनयोश्च द्रव्यभावपरिच्छदयोः संयोगे चतुर्भङ्गी। तद्यथा-द्रव्यतोऽपरिच्छन्नो भावतश्चापरिच्छन्न इत्यादि। तत्र द्रव्यतोऽपरिच्छन्नो भावतः परिच्छन्नः इत्येवंरूपे द्वितीये भङ्गे ज्ञातमुदाहरणं वज्रभूतिः? 8 ॥ १३९५ ॥
६८६ (B)
तदेवाह
.
भरुकच्छे नहवाहण, देवी पउमावती वइरभूती। ओरोह कव्वगायण, कोउय निवपुच्छ देविगमो ॥ १३९६ ॥ कत्थं ? ति निग्गतेसे, सयमासण एस चेव चेडिकहा। विप्परिणाममदाणं, विरुवपडिवाररहिए य ॥ १३९७ ॥ भरुकच्छे नयरे नहवाहणो नाम राया। तस्स पउमावती देवी। तत्थ य नयरे वइरभूती
गाथा ४१३९४-१३९८
वज्रभूतिसूरिः दृष्टान्तम्:
६८६ (B)
For Private and Personal Use Only