________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५४४ (A)
एगो राया, सो परबलेणं अभिभूतो । तेण जोहा संदिट्ठा-जुज्झह । ते जुझंता परबलेण | पहारेहिं परिताविया भग्गा। ततो आगया अप्पणिज्जगस्स रण्णो पायमूलं तेण वायासरेहिं तज्जिया- तुब्भे मम वित्तिं खाइत्ता किं पहाराणां भीया पडिआगता, ताहे ते जोहा परबलममिभविउमसमत्था इमं चिंतंति-जज्झंताण आउहपहारेहिं भग्गाणं पडिआगयाप वायासरप्पहारा बंधण-मारणादीणि विसेसंति, कीस अप्पा न परिचत्तो? त्ति चिंतिऊणं तेहिं जोधेहिं राया बधिउं परबलरण्णो दिनो ॥ एनमेवार्थमाह
परबलपहारचइया, वायासरतोइया य ते पहुणा। परपच्चूहासत्ता, तस्सेव हवंति घायाय ॥ १०२५ ॥
योधाः परबलकृतैः प्रहारैस्त्याजिताः सङ्ग्रामाध्यवसायं मोचिताः, ततः प्रत्यागताः | सन्तस्ते प्रभुणा स्वकीयेन राज्ञा वाक्छरैस्तोदिताः अतिशयेन पीडिताः परप्रत्यूहाशक्ताः परबलप्रतिक्षेपं कर्तुमसमर्थास्तस्यैवाऽऽत्मीयस्य राज्ञो व्याघाताय भवन्ति ॥ १०३५ ॥ अण्णो राया परबलेणाभिभूतो तहेव जोहे पेसेइ । परबलपहारेहिं भग्गे पडिआगते प्रोत्साहयति । कथम् इत्याह
गाथा १०२५-१०२९ प्रायश्चित्तकारणे
मृगदृष्टान्तः
५४४ (A)
For Private and Personal Use Only