________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् तृतीय
उद्देशक:
६८४ (B)
*****
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सति तत्र त्रयो जघन्येन दीयन्ते, उत्कर्षतो बहुतरकाः सर्वे वा इति वाक्यशेषः ॥१३८८ ॥
अथ किं कारणं जघन्यतस्त्रयोऽवश्यं दातव्या ? इत्यत आह
एगो चिट्ठति पासे, सन्ना - आलत्तमादिकज्जत्था । भिक्खादि वियार दुवे, पच्चयहेडं व दुन्नि भवे ॥ १३८९ ॥
एकः पार्श्वे समीपे संज्ञा-पुरीषोत्सर्गः, आलप्तमालपनं कस्याप्याचार्यः कारयेदित्यादि - कार्यातष्ठति । द्वौ च भिक्षायाम्, आदिशब्दादौषधानयनादौ विचारे च बहिर्भूमौ गच्छतः । यदि वा सूत्राऽर्थसंवादप्रत्ययहेतोर्द्वी भवेताम् ॥ १३८९ ॥
सम्प्रति प्रागुक्तायामेव चतुर्भड्यां विशेषं वक्तुकाम आह
दव्वे भाव पलिच्छद, दव्वे तिविहो उ होइ चित्तादी । लोइय लोउत्तरितो, दुविहो वावारजुत्तिय ॥ १३९० ॥ परिच्छदो द्विविध:- द्रव्ये भावे च । तत्र द्रव्ये द्रव्यपरिच्छदस्त्रिविधो भवति चित्तादि
For Private and Personal Use Only
गाथा
| १३८७-१३९३
गणधारण
चतुभङ्गायां विशेष :
६८४ (B)