________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्यत आह- करीलकायो व्व करीलो नाम वंशजातिविशेषो दुर्बलः, तन्मयी कापोतीव ॥ १३७७॥
व्यवहारसूत्रम् तृतीय | उद्देशकः ६८० (B)
कस्माद्गणभारवहने न समर्थः ? यत आहन य जाणइ वेणइयं, कारावेउं न यावि कुव्वंति। तइयस्स परिभवेणं, सुत्तऽत्थेसुं अपडिबद्धा ॥ १३७८ ॥
च: यस्मादर्थे । यस्मान्न जानाति विनय एव वैनयिकम्, विनयादिभ्यः[ मलय० त० पा०?] इति स्वार्थे इकण्प्रत्ययः, “अतिवर्तन्ते स्वार्थिकप्रत्ययाः प्रकृति-लिङ्ग-वचनानि" इति वचनाद् विनयशब्दस्य पुंस्त्वेऽपि प्रत्यये समानीते नपुंसकलिङ्गता, तच्छिष्यान् कारयितुम्,
| |१३७७-१३८१ अगीतार्थत्वात्। न च तस्य पार्श्वे सूत्रमर्थो वा, भावतोऽसञ्छन्नत्वात्। ततः सूत्रार्थाभ्यां गाथायां |
गणधरणसप्तमी तृतीयार्थे प्राकृतत्वाद् अप्रतिबद्धाः सन्तः शिष्या: परिभवमेव केवलं मन्यन्ते, जन्मनो योग्याऽयोग्यादिः निष्फलीभावात्। तेन च परिभवेन तस्य तृतीयस्य तृतीयभङ्गवर्तिनो वैनयिकं कारयितुं ।
६८० (B) जानन्तोऽपि न चापि न चैव ते शिष्या विनयं कुर्वन्ति। तस्मान्न तृतीयभङ्गवर्ती | गणधारणयोग्यः ॥ १३७८ ॥
गाथा
For Private and Personal Use Only