________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः
७०० (A)
गणि अगणी वा गीतो, जो व अगीतो वि आगिईमंतो। लोगे स पगासिज्जइ, हाउति न किच्चमियरस्स ॥ १४३५ ॥
गणोऽस्यास्तीति गणी साधुपरिवारवान् यो वर्तते, तदभावे अगणी वा यः गीतः | गीतार्थः कालोचितसूत्राऽर्थपरिनिष्ठितः, तस्याप्यभावे यो वा अगीतार्थोऽपि आकृतिमान् रूपेण मकरध्वजतुल्यः स गणधरपदे निवेश्य लोके प्रकाश्यते, यथा- अयमस्माकमाचार्य: नेतर इति। केवलं इतरस्यापि जुङ्गिकाचार्यस्य यत् कृत्यं तत्स्थविरा अन्येऽपि च न हापयन्ति, सर्वमपि कृत्यं कुर्वन्तीतिभावः ॥१४३५ ॥
सम्प्रत्यनर्हान् प्रतिपिपादयिषुरिदमाहएयद्दोसविमुक्का वि, अणरिहा होंतिमे उ अन्ने वि।
|१४३५-१४४०
गणधारणे अच्चाबाधादीया, तेसि विभागो उ कायव्वो ॥ १४३६ ॥
अयोग्याः एतैः अनन्तरोदितैर्दोषैर्विमुक्ता अपि भवन्त्यन्ये इमे अनर्हाः । के ते? इत्याह-:
७०० (A) अत्याबाधादयः। ततस्तेषाम् अत्याबाधादीनां विभागः पार्थक्येन स्वस्वरूपवर्णनं कर्तव्यः ॥१४३६॥
गाथा
For Private and Personal Use Only