________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७०० (B)
प्रतिज्ञातमेव निर्वाहयतिअच्चाबाधे१ अचायंते२, नेच्छई३ अप्पचिंतए४। एगपुरिसे कहं५ निंदू,काग७वंझा कहं भवे८ ॥ १४३७ ॥
अत्याबाधा: "अचायते" त्ति अशक्नुवन् २नेच्छतीत्ति नेच्छति अनिच्छन् ३तथा आत्मचिन्तक ४ एते चत्वारोऽपि पुरुषाः अनर्हाः। न केवलमेतेऽनर्हाः किन्त्वेकपुरुषादयोऽपि। तत्र शिष्यः प्राह-कथमेकपुरुषो भवति?५ कथं वा निंदूः? ६ कथं वा काकी ? ७ कथं वा वन्ध्या ?८ इति ॥१४३७॥ __एवं शिष्येण प्रश्ने कृते सति सूरिः सकलविनेयजनानुग्रहप्रवृत्तः सर्वानप्यत्याबाधादीन् व्याख्यानयति
अच्चाबाधो बाधं, मन्नइ बितिओ धरेउमसमत्थो। तइओ न चेव इच्छइ तिण्णि वि एए अणरिहातो ॥ १४३८ ॥
गाथा १४३५-१४४० गणधारणे अयोग्याः
७०० (B)
For Private and Personal Use Only