________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
X
सूत्रम् तृतीय
उद्देशकः
७०१ (A)
अतिशयेन आबाधा यस्य सोऽत्याबाधः, स गच्छस्य द्विविधेप्युपग्रहे वस्त्रपात्रादिज्ञानाद्युपष्टम्भरूपे कर्तव्ये बाधां मन्यते १। द्वितीयः अशक्नुवन् गणं धारयितुमसमर्थः द्विविधमप्युपग्रहं गच्छस्य कर्तुमशक्त इत्यर्थः २। तृतीयः अनिच्छन् समर्थोऽप्यालस्येन गणं धारयितुं नेच्छति ३। एते त्रयोऽप्यनर्हाः ॥१४३८ ।।
आत्मचिन्तकमाहअब्भुज्जयमेगयरं, पडिवजिस्सं ति अत्तचिंतो उ। जो वा गणे वि संतो, न वहति तत्ती उ अन्नेसिं ॥ १४३९ ॥ दारं ४।
गाथा
१४३५-१४४० य आत्मानमेव केवलं चिन्तयन् मन्यते, यथा 'अहमभ्युद्यतं जिनकल्प-यथालन्द
गणधारणे कल्प-परिहारविशुद्धिकल्पानामेकतरं विहारं प्रतिपत्स्ये' इति आत्मचिन्तकः, योऽपि गणेऽपि : अयोग्याः गच्छेऽपि सन् तिष्ठन् न वहति न करोति तप्तिमन्येषां साधनां सोप्यात्मचिन्तकः। एतौ
७०१ (A) द्वावप्यात्मचिन्तकावनहाँ४॥१४३९॥
For Private and Personal Use Only