________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५९५ (A)
www.kobatirth.org
साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुशासन - कथनद्वारमाह
नित्थिण्णो तुज्झ घरे, रिसिपुत्तो मुंच होहिइ धम्मो । दारं १ । धम्मकहपसंगेणं, कहणं थावच्चपुत्तस्स ॥ ११६६ ॥ दारं २ ।
एष ऋषिपुत्रस्तव गृहेऽवमादिकं समस्तमपि निस्तीर्णोऽधुना व्रतग्रहणार्थमुद्यत इत्यमुं मुञ्च, तव प्रभूतो धर्मो भविष्यति, एतावता गतमनुशासनद्वारम् १ । तदनन्तरं धर्मकथामारभते धर्मकथाप्रसङ्गेन च कथनं स्थापत्यापुत्रस्य करणीयं यथा स स्थापत्यापुत्रो व्रतं जिघृक्षुर्वासुदेवेन महता निष्क्रामणमहिम्ना निष्काश्य पार्श्वस्थितेन व्रतग्रहणं कारित इति । एवं युष्माभिरपि कर्तव्यम् ॥ ११६६ ।।
तहविय अठते ठवियं, भीसण ववहार निक्खमं तेणं ।
तं घेत्तूणं दिज्जइ । दारं ३ | तस्सऽ सईए इमं कुजा ॥ ११६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तथापि च एवमपि चानुशासने कथने च कृते इत्यर्थः, अतिष्ठति स्थापितं च देयं, भीषणं वा करणीयं व्यवहारे वा समाकर्षणीयः । तत्र स्थापितं भावयति, तेन पित्रा
For Private and Personal Use Only
गाथा ११६२-१९६९ अर्थजाते उदाहरणम्
५९५ (A)