________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५९५ (B)
निष्क्रामता यत् किमपि स्थापितं द्रव्यमस्ति तद् गृहीत्वा तस्मै दातव्यम्। उपलक्षणमेतत्, तेनैतदपि द्रष्टव्यम्-अभिनवः कोऽपि शैक्षक उपस्थितः। तस्य यत् किमप्यर्थजातं स्थापितमस्ति, यदि वा गच्छान्तरे यः कोऽपि शैक्षक उपस्थितस्तस्य हस्ते यद् र द्रव्यमवतिष्ठते तद् गृहीत्वा तस्मै दीयते ३। तस्य द्रव्यस्याऽसति अभावे इदं वक्ष्यमाणं कुर्यात् ।।११६७॥ तदेवाहनियल्लगाण तस्सेव, भीसणं राउले सयं वा वि। अविरक्का मो अम्हे कहं व लज्जा न तुब्भं ति ॥११६८॥ दारं ४।
[बृ.क.भा.६२९५] ववहारेण य अहयं, भागं घेच्छामि बहुतरागं भे। दारं ५।
अच्चिय लिंगं व करे, पन्नवणा दावणट्ठाए ॥ ११६९ ॥ दारं ६।। निजकानाम् आत्मीयानां स्वजनानां भीषणं कर्तव्यम्। यथा वयमविरिक्ता अविभक्तरिक्था वर्तामहे। ततो मोचयत मदीयं पुत्रं, कथं वा, केन वा कारणेन युष्माकं
गाथा ११६२-११६९
अर्थजाते उदाहरणम्
५९५ (B)
For Private and Personal Use Only