________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६५० (A)
܀܀܀܀܀܀
www.kobatirth.org
जात: । तत इति पृथक् पृथग् असंहितस्थितस्य महती द्रव्यहानिरिति ज्ञात्वा जातौ द्वावपि सहिताविति ॥१३१४ ॥ १३१५ ॥
उपसंहारमाह
एवं 'दोह वि अम्हे, पिहप्पिहा तह वि विहरिमो समयं । वाघातेणऽण्णोणे, सीसा उ परं च न भयंति ॥ १३१६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं द्वयोरपि वयं यद्यपि पृथक् पृथक् तिष्ठामः, तथापि समकं संहिततया विहरामः, येन व्याघाते ग्लानत्वादिलक्षणेऽन्योन्यस्य ज्ञानादिहानिर्नोपजायते, शिष्या वा परं गच्छान्तरं न भजन्ते । एवमपि स कुर्वाणो न लभते शिष्यान् ॥ १३१६ ॥
सूत्रम् — बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयतो एगमासं दुमासं वा तिमासं वा चाउमासं वा पंचमासं वा छम्मासं वा वत्थए । ते अन्नमन्नं संभुंजंति, अन्नमन्नं नो संभुंजंति मासं ते, तओ पच्छा सव्वे वि एगओ संभुंजंति ॥ २६॥ १. दोणि वि- खं. वा. पु. भाष्यप्रतिषु च ॥
For Private and Personal Use Only
सूत्र २७ गाथा १३१६-१३१९ परिहारिका - परिहारिक
भोजनविधिः
६५० (A)