________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६४९ (B)
दोण्णि गोवाला सहोयरभाउगा, भंडणं करेत्ता पत्तेयं पत्तेयं वेयणएणं गावीतो रक्खंति। अन्नया तेसिं एगो रोगी जातो, ततो तेण जाव न रक्खिया गावीतो ताव वेयणयातो परिहीणो जातो, अन्नया बितितो पडिभग्गो । सो वि तहेव परिहीणो । ततो तेहिं एंगाणियस्स न सोहणमिति चिंतिऊणं परोप्परं पीती कया तओ एको पडिभग्गो। तस्सच्चियातो गावीतो बिइतो रक्खइ। एवं इयरस्सवि। एवं तेसिं दव्वपरिवुड्डी जाया। एवं अम्हंपि वीसुं वीसुं विहरंताणं परिहाणी भवति, तम्हा मिलिया विहरामो, जेण विउला नाणादीणं वुड्डी हवइ। जं तुब्भं तं तुब्भं चेव, नाहं तं हरामि। एवं समल्लियावेत्ता सीसे सज्झंतिए य विपरिणामेइ तहवि सो न लहइ। ___सम्प्रत्यक्षरयोजना गोपालकदृष्टान्तं करोति। यथा- द्वौ गोपौ भ्रातृकौ तौ || १३११-१३१५
सभकं द्वावग्यसहितौ पृथक् पृथग् वेतनेन गा रक्षतः। अन्यदा एकस्य ग्लानत्वे गाव:
| विहारायोपदेशः अन्यस्य गोस्वामिना दत्ताः। स वेतनात्परिभ्रष्टः। एवमितरोऽपि ग्लानत्वे वेतनपरिहीनो
६४९ (B)
गाथा
१. एगागियस्स - वा. मो. पु. मु. ॥
For Private and Personal Use Only