________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६४४ (B)
܀܀
www.kobatirth.org
कृतस्थापिताचार्यस्य वेदितव्यम् । एष तृतीयो विकल्पः ३ ॥१२९७ ।।
पुव्वं पच्छुद्दिठं, सीसम्मि य जं तु होइ सच्चित्तं । संवच्छरम्मि पढमे, तं सव्वं गुरुस्स आभवति ४ ॥ १२९८ ॥
आचार्यपदस्थापनातः पूर्वं पश्चाद्वा उद्दिष्टं यत्सचित्तम्, उपलक्षणत्वादस्याचित्तं वस्त्रादिकं शिष्ये प्रथमे वर्षे भवति सम्पद्यते तत्सर्वं गुरोराभवति । एष चतुर्थो विभागः ४ ॥१२९८ ॥
पुव्वुद्दि तस्सा, ५ पच्छुद्दिनं पवाइयंतस्स ।
संवच्छरम्मि बिइए, सीसम्मि उ जं तु सच्चित्तं६ ॥ १२९९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यत्सचित्तमचित्तं वाचार्यपदस्थापनातः पूर्वमुद्दिष्टं सचित्तमचित्तं वा शिष्ये द्वितीये संवत्सरे भवति सम्पद्यते तत्सर्वं तस्य शिष्यस्याऽऽभवति एष पञ्चमो विभागः ५ । यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्टं सचित्तमचित्तं वा शिष्ये द्वितीये संवत्सरे भवति सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतगुरोराभवति, एष षष्ठो विभागः ६ ॥१२९९ ॥
१. उत्पद्यते - वा. मो. पु. ॥
For Private and Personal Use Only
गाथा १२९६-१३०४ आभवन व्यवहारः
६४४ (B)