________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः
६४४ (A)
पुव्वुद्दिष्टुं तस्सा१, पच्छुट्टि पवाययंतस्स। संवच्छरम्मि पढमे, पडिच्छए जं जं तु सच्चित्तं२ ॥ १२९६ ॥
प्रतीच्छके गच्छान्तरादध्ययनार्थमधिकृतगच्छोपसम्पदं प्रपन्ने यद् आचार्यपदस्थापनातः | पूर्वमुद्दिष्टं सचित्तम्, उपलक्षणमेतत् , अचित्तं वा वस्त्रपात्रकम्बलादिकं प्रथमे वर्षे भवति सम्पद्यते तत्सर्वं तस्य प्रतीच्छकस्य एष प्रथमो विकल्पः १। यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्टं प्रथमे वर्षे सम्पद्यते सचित्तादिकं तत्सर्वं प्रवाचयतोऽधिकृतस्य स्थापिताचार्यस्याध्यापयितुः । एष द्वितीयो विकल्प:२ ॥१२९६ ॥
पुव्वं पच्छुद्दिटुं, पडिच्छए जं तु होइ सच्चित्तं। संवच्छरम्मि बितिए, तं सव्वं पवाययंतस्स३ ॥ १२९७ ॥
आचार्यपदस्थापनातः पूर्वं पश्चाद्वा यद् उद्दिष्टं सचित्तम्, उपलक्षणमेतत् अचित्तं वा | */ द्वितीये संवत्सरे भवति सम्पद्यते, क्व? इत्याह- प्रतीच्छके, गच्छान्तरादगत्य सूत्रस्यार्थस्य |* | वा प्रतीच्छनं प्रतीच्छा, तया चरति प्रतीच्छिकस्तस्मिन् तत् सर्वं प्रवाचयतोऽध्यापयितुरधि
गाथा १२९६-१३०४
आभवन
व्यवहारः
६४४ (A)
For Private and Personal Use Only