________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३८ (B)
सम्बन्धः ॥ १२८१॥
साम्प्रतमेकपाक्षिकत्वं व्याख्यानयतिदुविहो य एगपक्खी, पव्वज सुए य होइ नायव्वो । सुत्तम्मि एगवायण, पव्वज्जाए कुलिच्चादी ॥ १२८२॥ द्विविधो द्विप्रकार एकपाक्षिको भवति ज्ञातव्यः, तद्यथा-प्रव्रज्यायां श्रुते च, तत्र | सूत्रे सूत्रविषये एकपाक्षिक एकवाचनः एका समाना परस्परं वाचना यस्य स तथा, | एकगुरुकुलाधीन इत्यर्थः। प्रव्रज्यया त्वेकपाक्षिक एककुलवर्ती, आदिशब्दादेकगच्छवर्तिशिष्यसहाध्यायादिपरिग्रहः ॥१२८२ ॥
एतदेव स्पष्टतरमाहसकुलिच्चओ पव्वज्ज-पक्खित्तो एगवायण सुयम्मि। अब्भुजयपरिकम्मे, मोहे रोगे व इत्तरिते ॥ १२८३ ॥ प्रव्रज्यापाक्षिको नाम सकुलिच्चतोत्ति स्वकुलसम्भवी, उपलक्षणमेतत् तेन
गाथा १२८१-१२८५
पदस्थापन सामाचारी
६३८ (B)
For Private and Personal Use Only