________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः ७७६ (A)
समितीनां सङ्घमर्यादानां स्थापना गीतार्थैराचीर्णा अत्र जगति देशे देशेऽन्यान्या भवति। ततोऽहमदेशिक इहत्यां सङ्घमर्यादां स्थापनां न जानामि ॥ १६५१॥ ततः क्षमयत श्रुतोपदेशेनाहमपि किञ्चिद्वक्ष्येअणुमाणे संघ, परिसग्गहणं करेइ तो पच्छा। किह पुण गेण्हइ परिसं?, इमेणुवाएण सो कुसलो ॥ १६५२ ॥
एवं सङ्घमनुमान्य सम्यक् क्षमयित्वा ततः पश्चात्पर्षद्ग्रहणं करोति। शिष्यः प्राह- | */ कथं पुनः पर्षदं गृह्णाति ? सूरिराह- स कुशलो दक्षोऽनेनोपायेन गृह्णाति, समीचीनामसमीचीनां वा जानाति ॥१६५२॥
तमेवोपायमाहपरिसा ववहारिया, मज्झत्था रागदोसनीहूया। जइ होंति दो वि पक्खा , ववहरिउं तो सुहं होइ ॥ १६५३ ॥
गाथा १६५२-१६५९
संघकार्ये व्यवस्थादिः
७७६ (A)
For Private and Personal Use Only