________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री.
व्यवहारसूत्रम् तृतीय उद्देशकः
.
.
७७५ (B)
..
जति बेंति लब्भते ऊ बेहि तुमं जं तु जाणसी जुत्तं। तो अणुमाणेऊणं बिंति तहिं नायतो सो उ ॥ १६४९॥
यदि ब्रुवते-लभ्यतेऽन्येनापि वक्तुम्, अतस्त्वमपि यजानासि वक्तुं तद् ब्रूहि। तत : एवमुक्ते तां पर्षदमनुमान्य सम्यक् क्षमयित्वा तत्र न्यायतः स ब्रूते ॥ १६४९ ॥
कथमनुमान्य? इत्यनुमानप्रकारमाहसंघो महाणुभागो, अहं च वेदेसिओ इहं भयवं। संघसमितिं न जाणे, तं भे सव्वं खमावेमि ॥ १६५० ॥
सङ्घो महानुभागो ऽचिन्त्या शक्तिरस्येति महानुभाग: अहं च वैदेशिको विदेशवर्ती इह अस्मिन् स्थाने भगवतीं सङ्घसमिति सङ्घमर्यादां न जाने, ततो युक्तमयुक्तं वा वक्तुं सर्वं भे भवतः क्षमयामि ॥ १६५०॥
यत:देसे देसे ठवणा, अण्णण्णा अत्थ होइ समितीणं। गीयत्थेहाऽऽइण्णा, अदेसिओ तं न जाणामि ॥ १६५१ ॥
गाथा १६४३-१६५१
अन्यायप्रतिकारः
७७५ (B)
For Private and Personal Use Only