________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७७५ (A)
܀܀܀܀܀܀
www.kobatirth.org
रागेण वा एकस्य पक्षस्य ग्रहणेन द्वेषेण वा एकस्य पक्ष [ स्य] अग्रहणेन कार्ये क्रियमाणे वितथे व्यवहारे छिद्यमाने किं सङ्घो मध्यस्थस्तिष्ठति ? | १६४६ ॥
रागेण व दोसेण व, पक्खग्गहणेण एक्मेक्कस्स ।
कज्जमि कीरमाणे, अण्णो वि भणाउ ता किंचि ॥ १६४७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
रागेण व एकस्य पक्षस्य ग्रहणेन द्वेषेण वा एकस्य पक्ष[स्य ] अग्रहणेन कार्ये क्रियमाणे ततस्तस्मात् किञ्चिदन्योऽपि भणतु ॥१६४७ ॥
बलवंतेसेवं वा, भणाति अण्णो वि लभति को एत्थ ।
वोत्तुं जुत्तमजुत्तं ?, उताहु नवि लब्भतेऽण्णस्स ? ॥ १६४८ ॥
बलवत्सु सर्वेषु वा दुर्व्यवहारिषु एवं वक्ष्यमाणरीत्या भणति । तामेवाह- अत्र अस्मिन् सङ्घसमवाये युक्तमयुक्तं वा वक्तुमन्योऽपि कश्चिल्लभते उताहोऽन्यस्य वक्तुं न लभ्यते ? अन्यो न लभते इत्यर्थः ॥ १६४८ ॥
For Private and Personal Use Only
गाथा
१६४३-१६५१ अन्यायप्रतिकारः
७७५ (A)