________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
तृतीय
उद्देशकः ६९० (B)
क्षुल्लकः उच्चं चिरकालभावि फलं यस्मात्स: उच्चफल: चिरकालेनोपकारी, 'तावता कालेन किमपि भविष्यति' इति को वेद? ततः क एनं शिक्षा ग्राहयिष्यति ?, यदि वा शकुनिशावमिव अमुं पोषयितुं दुःखं महता कष्टेनैष पोष्यते? पुनः पुनर्बुभुक्षाभावादिति भावः, अपि च पुष्टोऽपि सन्नेष मम भविष्यति न वा? को जानाति? अन्यच्चामुं सारयत: सारामस्य कुर्वतो मम सूत्रस्य अर्थस्य च महान् पलिमन्थ: व्याघातः, ततो नैतस्य मे शिक्षया प्रयोजनम्, एवं चिन्तयन् यो न ग्राहयति सोऽनर्हः, तद्विपरीतोऽर्हः ॥१४०५ ॥ तथा यः स्थविर: 'एष प्रवचनोपग्रहकरो भविष्यति' दृढदेहो वा यथा आर्यरक्षितपितेति कारणतो दीक्षितस्तिष्ठति स शैक्षस्तस्य समर्प्यते- 'एनं द्विविधामपि शिक्षां ग्राहयेति' तस्मिन्समर्पिते यदि स इदं चिन्तयति
पुट्ठो वाऽऽसु मरिस्सति, दुराणुवत्तो न वेत्थ पडियारो। सुत्तऽत्थे परिहाणी, थेरे बहुयं निरत्थं तु ॥ १४०६ ॥ दारं २।
एष प्रथमालिकादिदापनतः शिक्षाग्राहणतश्च पुष्टीकृतोऽपि आशु शीघ्रं मरिष्यति। वाशब्दश्चिन्तान्तरसमुच्चये। यदि वा वृद्धः स्वभावाद् दुरनुवर्त्यः दुःखेनानुवर्त्यते, न वा अत्र वद्धशिक्षापने कश्चित्प्रतीकारः। किमक्तं भवति ?- नास्मात् शिक्षापिताद् वृद्धात्
गाथा
१४०४-१४०९ गणधारणयोग्यास्य परीक्षा
६९० (B)
For Private and Personal Use Only