________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७८१ (A)
नाणचरणसंघायं, रागद्दोसेहि जो विसंघाए। अबुहो गिहिसंघायंमि ,अप्पाणं मेलितो न सो संघो ॥ १६७१ ॥
यो ज्ञानचरणसङ्घातं रागद्वेषैः अनेकव्यक्त्यपेक्षया बहुवचनम् विसङ्घातयति | विसङ्घटयति सः 'अबुधः' मू| गृहिसङ्घाते आत्मानं सङ्घातयति मेलयति, ततः स | परमार्थतो न सङ्घः, ज्ञानचरणसङ्घातनलक्षणप्रवृत्तिनिमित्ताभावात् ॥ १६७१ ।।
तस्यापायरूपं फलमाहणाणचरणसंघायं, रागद्दोसेहिं जो विसंघाए। सो भमिही संसारं,चउरंगतं अणवदग्गं ॥ १६७२ ॥
यो ज्ञानचरणसङ्घातं रागद्वेषैः विसङ्घातयति विघट्टयति स संसारे चतुर्षु अङ्गेषु- नारक-तिर्यग्नराऽमरगतिरूपेष्वन्तः- पर्यन्तो यस्य स चतुरङ्गान्तस्तं अनवदग्रं कालतोऽपरिमाणं भ्रमिष्यति। तस्य च संसारं परिभ्रमतो वितथव्यवहारकारित्वेनोन्मार्गदेशनया
गाथा १६६७-१६७४ दयवहारस्य
दोषाः
७८१ (A)
१. सो संघायइ अबुहो गिहिसंघायम्मि अप्पाणं- पुप्रे. ॥
For Private and Personal Use Only