________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीर्थकराशातनया च बोधिरपि भवान्तरे दुर्लभा ॥ १६७२ ॥
श्री
।
व्यवहार
सूत्रम् तृतीय उद्देशकः ७८१ (B)|
तथा चाऽऽहदुक्खेण लहइ बोहिं, बुद्धो वि य न लभते चरितं तु। उम्मग्गदेसणाए, तित्थगरासायणाए य ॥ १६७३ ॥
एवं वितथं हि व्यवहारं कुवर्ता तेनोन्मार्गो देशितः, तीर्थकरश्चाशातितः। तत ४ उन्मार्गदेशनया तीर्थकराशातनया च स संसारं परिभ्रमन् दुःखेन लभते बोधिम्। बुद्ध्वाऽपि च न लभते चारित्रम् ॥ १६७३॥ कस्मान्न लभते? इति, अत आह
गाथा
१६६७-१६७४ उम्मग्गदेसणाए, संतस्स य छायणाए मग्गस्स।
दुर्व्यवहारस्य बंधति कम्मरयमलं, जरमरणमणंतकं घोरं ॥ १६७४ ॥
दोषाः उन्मार्गस्य देशनया सतो मार्गस्य छादनया स्थगनेन बध्नाति कर्म, किंविशिष्टम् ? | ७८१ (B) इत्याह- रज इव रजः-सङ्क्रमणोद्वर्तनाऽपवर्तनादियोग्यम, मल इव मलो निधत्त-निकाचिता
For Private and Personal Use Only