________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५६९ (A)
एतदेव विभावयिषुरिदमाहचउरो य हुंति भंगा, तेसिं वयणम्मि होति पण्णवणा। परिसाए मज्झम्मि, पट्ठवणा होइ पच्छित्ते ॥ १०८९ ॥ [बृ.क.भा. ६२२४] ||
इह चारित्रविषये वृद्धि-हान्यादिगताश्चत्वारो भवन्ति भङ्गाः, ते चाग्रे वक्ष्यन्ते। तेषां च भङ्गानां वचनेन, गाथायां सप्तमी तृतीयार्थे, भवति पर्षदो मध्ये प्रज्ञापना प्ररूपणा, तदनन्तरं यदि भवति शुद्धिमात्रनिमित्तं प्रायश्चित्तं दातव्यं ततस्तस्य प्रायश्चित्तस्य लघुस्वकरूपस्य गाथायां सप्तमी षष्ठ्यर्थे भवति प्रस्थापनादानमिति ॥१०८९॥ सम्प्रति चतुरो भङ्गान् कथयन् प्रायश्चित्तदानाभावं भावयति
प्रायश्चित्ताभाव: वडतिर हायतिर उभयं३, अवट्ठियं४ च चरणं भवे चउहा। खइयं १तहोवसमियर, मीसं३, अहखाय खित्तं च४ ॥ १०९०॥
५६९ (A) [बृ.क.भा. ६२२५]
गाथा १०८६-१०९१ क्षिप्तचित्ते
For Private and Personal Use Only