________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः
५६९ (B)
कस्यापि चारित्रं वर्धते१, कस्यापि चारित्रं हीयते२, कस्यापि चारित्रं [उभयं] वर्धते हीयते च३, कस्यापि अवस्थितं न हीयते न च वर्धते। एते चत्वारो भङ्गाश्चारित्रस्य। साम्प्रतममीषामेव चतुर्णां भङ्गानां यथासङ्ख्येन विषयान् प्रदर्शयति- खइयमित्यादि, क्षपकश्रेणिप्रतिपन्नस्य क्षायिकं चरणं वर्धते१। उपशमश्रेणीतः प्रतिपतने औपशमिकं चरणं हानिमुपगच्छति २। क्षायोपशमिकं तत्तद्रागद्वेषोत्कर्षाऽपकर्षवशतः क्षीयते परिवर्धते च ३।४ यथाख्यातं क्षिप्तं च "पदैकदेशे पदसमुदायोपचारात्" क्षिप्तचित्तचारित्रमवस्थितम्। * यथाख्यातचारित्रे सर्वथा राग-द्वेषोदयाभावात्, क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेः स्वतो राग-द्वेषाभावात्, तदेवं यतः क्षिप्तचित्ते चारित्रमवस्थितमतो नासौ प्रायश्चित्तभा
गाथा गिति ॥१०९०॥ पर आह- ननु स क्षिप्तचित्त आश्रवद्वारेषु चिरकालं प्रवर्तितः, बहुविधं १०८६-१०९१
क्षिप्तचित्ते चाऽसमञ्जसं तेन प्रलपितम्, लोक-लोकोत्तरविरद्धं च समाचरितम्। ततः कथमेष न ४
प्रायश्चित्ताभावः प्रायश्चित्तभाक्? अत्र सूरिराहकामं आसवदारेसु, वट्टितो पलवियं बहुविहं च।
५६९ (B) लोगविरुद्धा य पया, लोगोत्तरिया य आइण्णा ॥ १०९१ ॥
For Private and Personal Use Only