________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् तृतीय उद्देशकः
७१८ (B)
तो उद्वितो गणिवरो, राया वि य उद्वितो ससंभंतो। अह खीरासवलद्धी कहेति सो खुडगगणी तो ॥ १४८४ ॥ जाहे य पहरमेत्तं कहियं न य मुणइ कालमह राया। तो बेति खुड्डगगणी, रायाणं एव जाणाहि ॥ १४८५ ॥ जह उट्ठिएण वि तुमे, न वि णाओ एत्तिओ इमो कालो। इय गीय-वादियविमोहिया उ देवा न याति ॥ १४८६ ॥ अब्भुवगयं च रण्णा, कहणाए एरिसो भवे कुसलो। ससमयपरूवणाए, महेति सो कुसमए चेव ॥ १४८७ ॥ दारं ४।। प्रज्ञप्तिकशलो यथा क्षल्लकगणी क्षुल्लकाचार्यो मुरुण्डराजस्य। तथा च अन्यदा तेन : गाथा
१४८३-१४९० राज्ञा पृष्टः क्षुल्लकगणी कथं ननु देवा गतमपि कालं न जानन्ति ॥१४८३॥ तत एवं पृष्टः
| प्रज्ञप्तिकुशलसन् स गणिवरः सहसा आसनादुत्थितः। तमुत्थितं दृष्ट्वा राजापि ससम्भ्रान्तः ससम्भ्रम
संग्रहकुशलौ उत्थितः, ततः अथ अनन्तरं स क्षुल्लकगणी क्षीरमिवाऽऽश्रवति कथनं यस्या लब्धेः सा क्षीरावा, सा लब्धिर्यस्यासौ क्षीराश्रवलब्धिः, स इत्थम्भूतः स्वसमयानुगतं किमपि
७१८ (B) १. गणधरो - वा.पु. ॥२. कथयन् य वा. मो. मु. ॥
For Private and Personal Use Only