________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः | ६०१ (B)
वत्थाणाऽऽभरणाणि य, सव्वं छड्डित्तु एगवंदेणं। पोयम्मि विवणम्मि, वाणियधम्मे हवइ सुद्धो ॥ ११८४ ॥
[बृ.क.भा.६३०९] एवं इमो वि साहू, तुझं नियगं च सार मोत्तूणं। निक्खंतो तुज्झ घरे, करेउ इण्हिं तु वाणिजं ॥ ११८५॥
यदि पुनरुक्तप्रकारेण क्षणमात्रकृतस्यापि धर्मस्यालाभेन नेच्छेत्तपो गृहीतुं ततो | वक्तव्यम्- एष वणिग्धर्मेण वणिग्न्यायेन शुद्धः स प्राह-कः पुनर्वणिग्धर्मो येनैष | शद्धः क्रियते। साधवो वदन्ति- समद्रे संभ्रमे गमने अयं वक्ष्यमाणः ॥ ११८३ ।।
तमेवाह-वत्थाणाभरणेत्यादि, यथा वणिक् ऋणं कृत्वा प्रवहणेन समुद्रमवगाढस्तत्र पोते प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि, चशब्दा- 3 च्छेषमपि च नानाविधं क्रयाणकं सर्वं छर्दयित्वा परित्यज्य एकवृन्देन भावप्रधान एकशब्द: एकतैव वृन्दं तेन एकाकी उत्तीर्णो वणिग्धर्मे वणिग्न्याये शुद्धो भवति, न ऋणं दाप्यते ॥११८४॥
गाथा ११७९-११८५
अर्थजात सामाचारी
६०१ (B)
For Private and Personal Use Only