________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
तृतीय
उद्देशक: ६९४ (B)
अब्भुदए वसणे वा, अखुब्भमाणो उ सत्तितो होति ३। आवति कुलादिकज्जेसु चेव ववसायवं तरति ४॥ १४१९ ॥ [शूरः परवादिनामुपसर्गे उत्पन्ने शूरतया सन्तरति। वीर: औरस्यबलेन अध्वनि स्तेनादीन् सन्तरति। सात्त्विकः अभ्युदये व्यसने वा अक्षुभ्यो भवति। व्यवसायवान् आपदि कुलादिकार्येषु तरति।]
कायव्वमपरितंतो, काउं वि थिरो अणणुतावी उ ५। थोवातो वि दलतो, चियागवं दाणसीलो उ ॥ १४२० ॥
अत्र यः स्थिरः सोऽपरितान्तः सन् कर्तव्यं करोति, कृत्वापि च पश्चादननुतापी। त्यागवान् नाम दानशीलः, स च स्तोकादपि स्तोकं ददानो गणस्य बहुमानभाग् भवति ||१४१८-१४२४ ।। १४२०॥
लक्षणानि उवसग्गे सोढव्वे, झाए किच्चेसु यावि धिइमंते।
६९४ (B) बुद्धिचउक्कविणीतो, अहवा गुरुमादिविणितो उ ॥ १४२१ ॥
गाथा
आचार्यस्य
For Private and Personal Use Only