________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
।
व्यवहारसूत्रम् तृतीय उद्देशकः ६९५ (A)
X.
x.
x
x
.
धृतिमान् उपसर्गान् सोढव्यान् ध्यायति, कृत्येष्वपि कार्येष्वविषादं प्रवर्तते, बुद्धिविनीतः इत्यत्र इदमपि व्याख्यातम्– बुद्धिचतुष्टयं विशिष्टं नीतं-प्रापितमात्मनि येन स बुद्धिविनीतः, सुखादिदर्शनात्क्तान्तस्य पाक्षिकः परनिपातः। अथवा बुद्धित्ति बुद्धिचतुष्कोपेतः, विनीतः गुर्वादिषु विनीतः ॥१४२१ ।।
दव्वाई जं जत्थ उ, जम्मि वि किच्चं तु जस्स वा जंतु। कुव्वइ अहीणकालं, जियकरण-विणीय-एगट्ठा ॥ १४२२ ॥ यद्यत्र द्रव्याधुपयोगि यस्य वा यत्र यत् कृत्यं तत्सर्वमहीनकालं जितकरणः करोति |* कारयति च। जितकरणो विनीत इति द्वावप्येकार्थी तात्पर्यविश्रान्त्या। शब्दार्थस्तु परस्परं ||
१४१८-१४२४ भिन्नः- जितकरणो नाम करणदक्ष उच्यते, विनीत इति विनयकरणशीलः ॥ १४२२ ।। ।
आचार्यस्य एवं जुत्तपरिच्छाए, जुत्तो वेतेहिमेहि उ अजोग्गो।
लक्षणानि आहारादि धरेतो, तितिणिमाईहिं दोसेहिं ॥ १४२३ ॥
६९५ (A) एवमेतैः अनन्तरोदितैः शूरत्वादिभिर्गुणैः युक्ता उचिता या परीक्षा तया युक्तोऽपि
गाथा
For Private and Personal Use Only