________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तृतीय उद्देशकः
६६९ (B)
www.kobatirth.org
एयगुणसंपत्तो, ठाविज्जइ गणहरो उ गच्छम्मि । पडिबोहादी हि य, जइ होइ गुणेहिं संजुत्तो ॥ १३५४ ॥
एतेन-समुद्रतुल्यतारूपेण पंद्मसरः समानतागुणेन वा सम्प्रयुक्तो गच्छे गणधरः स्थाप्यते । स चैतद्गुणसम्प्रयुक्तस्तदा भवति यदि प्रतिबोधादिभिर्वक्ष्यमाणलक्षणैर्गुणैर्युक्तो भवति । तत्र प्रतिबोधादयो गुणाः प्रतिबोधकादिदृष्टान्तेभ्यो भावनीया इति ॥ १३५४ ॥
तानेव प्रतिबोधकादीन् दृष्टान्तानुल्लिङ्गयति
पडिबोहग१ देसिय२ सिरिघरे३ य निज्जामगे४ य बोधव्वे । तत्तो य महागोवो५, एमेया पडिवत्तिओ पंच ॥ १३५५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिबोधकः सुप्तोत्थापक: १, देशकः मार्गदेशीर, श्रीगृहीकः भाण्डागारनियुक्तः ३, निर्यामकः समुद्रे प्रवहणनेता ४ । तथा महागोपोऽतीवगोरक्षणकुशलः ५ एवमेता अनन्तरोदिताः पञ्च प्रतिपद्यतेऽधिकृतोऽर्थ आभिरिति प्रतिपत्तयः उपमाः ॥ १३५५ ॥
१. पद्माढ्यसरः वा. मो. पु. मु. ॥
For Private and Personal Use Only
Durg
गाथा
१३५०-१३५५
भावगण
स्वरूपम्
६६९ (B)