________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
तृतीय
उद्देशकः ७८० (A)
शिष्यः प्रतीच्छको वा आचार्यो वा एते सर्वेऽपि इहलोके, परलोके पुनः सत्यकरणयोगाः। तथा चाऽऽह- ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति ॥ १६६६॥
सीसो पडिच्छओ वा, कुलगणसंघो न सुग्गइं नेति। जे सच्चकरणजोगा, ते संसारा विमोएंति ॥ १६६७ ॥ शिष्यः प्रतीच्छको वा कुलं वा गणो वा सङ्घो वा न सुगतिं नयति, किन्तु ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति ॥ १६६७ ॥
सीसो पडिच्छतो वा कुलगणसंघो व एते इहलोए। जे सच्चकरणजोगा , ते संसारा विमोएंति ॥ १६६८ ॥ सुगमा ॥१६६८ ॥ शीतगृहसमः सङ्घ इत्युक्तं तत्र शीतगृहसमतां व्याख्यानयतिसीसे कुलिच्चए वा, गणिच्चय संघिच्चए य समदरिसी। ववहारसंथवेसु य, सो सीयघरोवमो संघो ॥ १६६९ ॥
गाथा |१६६७-१६७४ दुर्व्यवहारस्य
दोषाः
७८० (A)
For Private and Personal Use Only