________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणान्तरे गत्वा पुच्छति ते गच्छान्तरवर्तिन आचार्यास्तेनोत्पादितं सचित्तादिकं गह्णन्ति, "अगीतार्थानां न किञ्चिदाभाव्यम्" इति जिनवचनात, तस्य च तेषां समीपे पृच्छनात् ॥१२९० ॥
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः
XX
६४२ (ADIO
उपसंहारमाहसुयतो अणेगपक्खिं, एए दोसा भवे ठवेंतस्स। पव्वजऽणेगपक्खिं, ठवयंते इमे भवे दोसा ॥ १२९१ ॥
श्रुतानेकपक्षिणमित्वरं यावत्कथिकं वाऽऽचार्य स्थापयतः एते अनन्तरोक्ता दोषा भवन्ति। प्रव्रज्यानेकपक्षिणं पुनरित्वरं यावत्कथिकं वा स्थापयत इमे वक्ष्यमाणा भवन्ति दोषाः ॥१२९१॥
तानेव प्रतिपिपादयिषुराहदोण्ह वि बाहिरभावो, सचित्तादीसु भंडणं नियमा। होइ सगणस्स भेदो, सुचिरेण न एस अम्हत्ति ॥ १२९२ ॥ प्रव्रज्यानेकपाक्षिकेत्वर-यावत्कथिकाचार्यस्थापने द्वयोरपि गच्छस्य आचार्यस्य चेत्यर्थः
गाथा १२९१-१२९५ पदस्थापने अपवादाः
६४२ (A)
For Private and Personal Use Only