________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
o
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६३२ (A)
दीसइ। ततो कयगं एयं ति भणइ- 'नाहं रोहिणितो,' ततो मुक्को। रोहिणिएण तत्थ | चिंतियं-अहो एगस्स वि सामिणो वयणस्स केरिसं माहप्पं! अहं जीवियसुहआभागी जातो, जइ पुण निग्गंथं पावयणं सुणेमि तो इहलोए परलोए य सुहिओ भवामित्ति चिंतिऊण पव्वइतो। उक्तं सौक्ष्मं लौकिकं परिनिर्वापनम्। तथा चाह
सुहमा य कारणा खलु, लोए एमादि उत्तरे इणमो। मिच्छद्दिट्ठीहि कया, किन्नुह भे तत्थ उवसग्गा? ॥ १२६२ ॥
सूक्ष्मा खलु कारणा यतना लोके, एवमादिका एवंप्रभृतिका, आदिशब्दः प्रभूताऽन्यैवंविधदृष्टान्तसूचकः, उत्तरे लोकोत्तरे इयं वक्ष्यमाणस्वरूपा कारणा, तामेवाहमिथ्यादृष्टिभिः किन्नु भे भवतस्तत्रगतस्योपसर्गाः? । किमुक्तं भवति? न तव वत्स! विरूपाचरणे किमपि चित्तं, केवलं यदि मिथ्यादृष्टिभिर्बलात्कारेण किमपि कारितः स्यात् । तत्र किं प्रतिसेवितं? किं वा न प्रतिसेवितम् ? इति॥ १२६२ ।। एवमुक्तः स यत् करोति तदाह
गाथा १२६२-१२६८
अवधावने आलोचना
६३२ (A)
For Private and Personal Use Only